A 472-22 Kārtavīryārjunastotrāṣṭottaraśataka
Manuscript culture infobox
Filmed in: A 472/22
Title: Kārtavīryārjunastotrāṣṭottaraśataka
Dimensions: 22.9 x 10.7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/322
Remarks:
Reel No. A 472-22
Inventory No. 25580
Title Kārttavīryārjunāṣṭottaraśatanāmakavaca
Remarks extracted from the Uḍḍāmaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete; damaged on the right margins
Size 22.9 x 10.7 cm
Folios 13
Lines per Folio 8–9
Foliation figures on the verso, in the upper left-hand margin and in the lower right hand margin
Place of Deposit NAK
Accession No. 2/322
Manuscript Features
There are impresses of the seal of Chandra Shumshere probably dated 1970 [VS] on the front and back cover-leaves.
Fols. 1v (lower right margin), 2r (upper left margin), 5v (left margin) are damaged with the considerable loss of the text.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīkārttavīryāya namaḥ ||
asya śrīkārttavīryakavacastotramahāmaṃtrasya ///ttātreyaṛṣir anuṣṭup chandaḥ kārttavīryārjuno mahāviṣṇur ddevatā phrauṁ bījaṃ hrīṁ śaktiḥ avyāhatām iti kīlakaṃ mama śatrukṣayārthe jape viniyogaḥ || dattātreyapriyatamāya klāṃ aṃguṣṭhābhyāṃ namaḥ || māhiṣmatīnāthāya klīṃ tarjanībhyāṃ svāhā ||
…
dhyānam ||
sahasrabāhuṃ saśaraṃ sacāpaṃ
raktāmbaraṃ raktakirīṭakuṃḍalaṃ
///ṣtabhayanāśanam iṣṭadaṃtaṃ
dhyāyen mahābhayavijṛṃ(bha)takārttavīryam || 1 || (fol. 1v1–4 and 8–2r1)
End
sādhakānāṃ hitārthāya yad uktaṃ caṃdramaulinā ||
kārtavīryasya kavacaṃ tad uktaṃ vai mayā tava (|| 67 ||)
yena saṃrakṣito dehaḥ kālenāpi na jīryate ||
tasmāt sarvaprayatnena kavacaṃ dhārayet sudhīḥ || 68 || (fol. 13r6–7)
Colophon
ity uḍḍāmarataṃtre umāmaheśvarasaṃvāde kārtavīryā[r]junaaṣṭottaraśataṃ nāma kavacaṃ samāptaṃ śubham ❁ (fol. 13r7–8)
Microfilm Details
Reel No. A 472/22
Date of Filming 03-01-1973
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 30-10-2009
Bibliography